प्रयागः , पञ्चदशः पाठः , षष्ठी-कक्षा , प्रश्नोत्तराणि , असमीया अर्थ सहितम्

 



भारतवर्षस्य  – ভাৰতবৰ্ষৰ उत्तरपदेशराज्ये উত্তৰ প্ৰদেশ ৰাজ্যত प्रयागनामकं প্ৰয়াগ নামৰ  नगरम् अस्ति নগৰ আছে (আছিল) सृष्टिकर्ता ब्रह्मा সৃষ্টিকৰ্তা ব্ৰহ্মাই  अत्र ইয়াত प्रकृष्टं প্ৰকৃষ্ট/যথেষ্ট यज्ञम् যজ্ঞ अकरोत् কৰিছিল। अस्मात् कारणात् এই কাৰণে अस्य नाम ইয়াৰ নাম प्रयागः अभवत् প্ৰয়াগ হ । एषः এইখনক/ইয়াক तीर्थराजः अपि তীৰ্থৰাজ বুলিও कथ्यते কোৱা হয়। अत्र ইয়াত गंगा-यमुना-सरस्वत्याः গংগা-যমুনা আৰু সৰস্বতীৰ संगमः अस्ति সংগমস্থল আছে। अमावस्यां অমাবস্যাত पौर्णमास्यां পুৰ্ণিমাত, संक्रान्तौ च আৰু সংক্ৰান্তিত बहवः जनाः বহু লোক स्नानार्थम् স্নান কৰিবলৈ (গা ধুবলৈ) अत्र आगच्छन्ति ইয়ালৈ আহে। संगमे स्नानं সংগমস্থলত গা ধোৱাটো महत् पुण्यकरं বহু পুণ্যকাৰী भवति হয়। माघमासे अत्र মাঘ মাহত ইয়ালৈ लक्षाधिकाः जनाः লক্ষাধিক লোক आगच्छन्ति আহে, मासपर्यन्तम् ते এমাহ ধৰি তেওঁলোকে कल्पवासं कुर्वन्ति কল্পবাস কৰে (সংগমস্থলৰ পাৰত বাস কৰি বেদৰ অধ্যয়ন আৰু ধ্যান কৰে), प्रतिदिनं सायं काले প্ৰতিদিনে সন্ধ্যা সময়ত कथायाः श्रवणं कृत्वा কথা (দৈৱ কথা) শুনি ते তেওঁলোকে निवासं कृत्वा নিবাস কৰি/বাস কৰি आत्मानं আত্মাক धन्य कुर्वन्ति ধন্য কৰে

 

भारद्वाज ऋषेः आश्रमः ভৰদ্বাজ ঋষিৰ আশ্ৰম अत्रैव अस्ति ইয়াতেই আছে अस्मिन् ইয়াত दशसहस्त्राधिकाः विद्यार्थिनः দশ হাজাৰতকৈয়ো বেছি বিদ্যাৰ্থীয়ে पठन्ति स्म পঢ়িছিল। वन-गमन-समये বনবাসলৈ যোৱাৰ সময়ত श्रीरामः सीतया लक्ष्मणेन सह শ্ৰীৰামে সীতা আৰু লক্ষ্মণৰ লগত अत्र आगत्य ইয়ালৈ আহি कुत्र मया वस्तव्यस् इति ত মই থকা উচিত বুলি प्रश्नं প্ৰশ্ন भारद्वाज ऋषिं पृष्टवान् ভৰদ্বাজ ঋষিক সুধিলে (সুধিছিল)। सः अवदत् তেওঁ কলে "चित्रकूटम् एव চিত্ৰকূটেই त्वत् निवास योग्यः इति তোমাৰ নিবাস যোগ্য (বুলি)। ऋषेः आदेशं मत्वा   ঋষিৰ আদেশ মানি श्रीरामः শ্ৰীৰামে सीतया लक्ष्मणेन सह সীতা আৰু লৱক্ষ্মণৰ লগত चित्रकूटम् अगच्छत् চিত্ৰকূটলৈ গৈছিল।

 

अत्र   ইয়াত संगमस्य निकटे एव   সংগমস্থলৰ ওচৰতেই एकं विशालं दृढं च বিশাল আৰু দৃঢ় दुर्गम् अस्ति   দূৰ্গ আছে। प्रियदर्शी सम्राट अशोकस्य   প্ৰিয়দৰ্শী সম্ৰাট (ৰজা) অশোকৰ कौशाम्बी शिलालेखः   কৌশাম্বী শিলালেখ अस्मिन् दुर्गे एव   এই দূৰ্গতেই सुरक्षितः अस्ति সুৰক্ষিত (অৱস্থাত) আছে। इदम् नगरं এই নগৰখন भारतस्य स्वतन्त्रता आन्दोलनस्य   ভাৰতৰ স্বতন্ত্ৰতা আন্দোলনৰ प्रधानकेन्द्रम् आसीत्   প্ৰধান কেন্দ্ৰ আছিল

राष्ट्र-भाषा-हिन्दी-प्रचारे संलग्नं – ৰাষ্ট্ৰভাষা হিন্দীৰ প্ৰচাৰৰ লগত সংলগ্ন हिन्दी-साहित्य-सम्मेलनम् – হিন্দী সাহিত্য সন্মেলন अत्र स्थितम् – ইয়াতে আছে, अत्रैव च – আৰু ইয়াতেই भारद्वाजस्य प्राचीन गुरुकुलस्य – ভৰদ্বাজৰ প্ৰাচীন গুৰুকুলৰ नवीन रूपमिव – নতুন ৰূপৰ সদৃশ प्रयाग विश्वविद्यालयः शोभते – প্ৰয়াগ বিশ্ববিদ্যালয় শোভিত হৈ আছে/বিশ্ববিদ্যালয়ে শোভা বৰ্দ্ধন কৰিছে। उच्च न्यायालयः अपि – উচ্চ ন্যায়ালয়ো अस्य नगरस्य – এই নগৰৰ प्रतिष्ठां वर्द्धयति – গুৰুত্ব বৰ্দ্ধন কৰিছে। आनन्दभवनं तु – আনন্দভৱন (নিশ্চিতকৈ) जवाहरलाल महोदयस्य – জৱাহৰলাল মহোদয়ৰ क्रीडास्थली कर्मभूमिश्व – ক্ৰীড়াস্থলী আৰু কৰ্মভূমি हिन्दी भाषायाः – হিন্দী ভাষাৰ काव्य रचनायां संलग्नः – কাব্য ৰচনাৰ লগত সংলগ্ন निराला महोदयः अपि – নিৰালা মহোদয়ো प्रयागे एव न्यवसत् – প্ৰয়াগতেই বাস কৰিছিল

 

अभ्यासः

1. एक पदेन उत्तरत -

(क) प्रयाग नामकं नगरं कस्मिन् राज्ये अस्ति?

उत्तरम् – उत्तरप्रदेशराज्ये

(प्रयाग नामकं नगरम् उत्तरप्रदेशराज्ये आस्ति।)

(ख) अत्र कः प्रकृष्टं यज्ञम् अकरोत्?

उत्तरम् - ब्रह्मा

(अत्र सृष्टिकर्ता ब्रह्मा प्रकृष्टं यज्ञम् अकरोत्।)

(ग) अत्र कस्याः संगमः अस्ति?

उत्तरम् - गंगा-यमुना-सरस्वत्याः

(अत्र गंगा-यमुना-सरस्वत्याः संगमः अस्ति।)

 (घ) प्रयागे कस्य ऋषेः आश्रमः?

उत्तरम् - भारद्वाज

(प्रयागे भारद्वाज ऋषेः आश्रमः।)

(ङ) कस्य निकटे विशाल दृढ़ च दुर्गम् अस्ति?

उत्तरम् – संगमस्य

(संगमस्य निकटे विशाल दृढ़ च दुर्गम् अस्ति।)

2. पूर्णवाक्येन उत्तरत -

(क) जनाः स्नानार्थम् प्रयागं कदा आगच्छन्ति?

उत्तरम् - अमावस्यां पौर्णमास्यां संक्रान्तौ च जनाः स्नानार्थम् प्रयागं आगच्छन्ति।

(ख) भारद्वाज आश्रमे कति विद्यार्थिनः पठन्ति स्म?

उत्तरम् - भारद्वाज आश्रमे दशसहस्त्राधिकाः विद्यार्थिनः पठन्ति स्म।

(ग) माघमासे जनाः प्रयागे किं कुर्वन्ति?

उत्तरम् - माघमासे जनाः प्रयागं आगत्य मासपर्यन्तम् कल्पवासं कुर्वन्ति। ते प्रतिदिनं सायं काले कथायाः श्रवणं कृत्वा आत्मानं धन्य कुर्वन्ति।

(घ) प्रयाग विश्वविद्यालयः कथं शोभते?

उत्तरम् - प्रयाग विश्वविद्यालयः भारद्वाजस्य प्राचीन गुरुकुलस्य नवीन रूपमिव शोभते।

(ङ) कः अस्य नगरस्य प्रतिष्ठां वर्द्धयति?

उत्तरम् - उच्च न्यायालयः अस्य नगरस्य प्रतिष्ठां वर्द्धयति।

 

3. रिक्त-स्थानानि पूरयत -

(क) अस्मात् कारणात् अस्य नाम ________ अभवत् ।

उत्तरम् - प्रयागः

(ख) एषः ________ अपि कथ्यते।

उत्तरम् - तीर्थराजः

(ग) ________ श्रीरामः सीतया लक्ष्मणेन सह अत्र आगच्छत्।

उत्तरम् – वन-गमन-समये

(घ) ________ एव त्वत् निवास योग्यः।

उत्तरम् - चित्रकूटम्

(ङ) राष्ट्रभाषा-हिन्दी-प्रचारे संलग्न  ________ अत्र स्थितम्।

उत्तरम् - हिन्दी-साहित्य-सम्मेलनम्

(च) इदं नगरं भारतस्य ________  प्रधानकेन्द्रम् आसीत्।

उत्तरम् – स्वतन्त्रता आन्दोलनस्य

 

4. अधोलिखितेषु सन्धिः विच्छेदः वा क्रियताम् -

स्नानार्थम्, अत्रैव,            दशसहस्त्राधिकः =

च + आत्मानं =           अत्र + आगत्य =

उत्तरम् –    स्नानार्थम् = स्नान् + अर्थम्  

अत्रैव = अत्र + एव

दशसहस्त्राधिकः = दशसहस्र + अधिकः

च + आत्मानं = चात्मानं

अत्र + आगत्य = अत्रागत्य

5. तीर्थराज प्रयाग विषये पञ्चवाक्यानि लिखतु।

उत्तरम् - तीर्थराज प्रयाग विषये पञ्चवाक्यानि यथा –

     (क) प्रयाग नामकं नगरम् उत्तरप्रदेशराज्ये आस्ति

    (ख) प्रयागः तीर्थराजः अपि कथ्यते।

    (ग) प्रयागे गंगा-यमुना-सरस्वत्याः संगमः अस्ति।

     (घ) प्रयागे भारद्वाज ऋषेः आश्रमः अस्ति।

     (ङ) अमावस्यां पौर्णमास्यां संक्रान्तौ च जनाः स्नानार्थम् प्रयागं आगच्छन्ति।

এটা এটা শব্দৰ অৰ্থ বুজিবৰ বাবে তলৰ দৰে আগ বাঢ়িব পাৰা -

भारतवर्षस्य - ভাৰতবৰ্ষৰ, उत्तरप्रदेशराज्ये -উত্তৰপ্ৰদেশ ৰাজ্যত, प्रयागनामक - প্ৰয়াগ নামৰ, नगरम् - নগৰ, अस्ति - আছে। सृष्टिकर्ता - সৃষ্টিকৰ্তা, ब्रह्मा - ব্ৰহ্মাই, अत्र - ইয়াত, प्रकृष्टं - যথেষ্ট, यज्ञम् - যজ্ঞ, अकरोत् - কৰিছিল। अस्मात् कारणात् - এই কাৰণে, अस्य - ইয়াৰ, नाम - নাম, प्रयागः - প্ৰয়াগ, अभवत् - হ’ল। एषः - এইখন, तीर्थराजः - তীৰ্থৰাজ, अपि - ও (বুলিও), कथ्यते - কোৱা হয়। अत्र -ইয়াত, गंगा-यमुना-सरस्वत्याः -গংগা-যমুনা-সৰস্বতীৰ, संगमः -সংগম, अस्ति -আছে। अमावस्यां - অমাৱশ্যাত, पौर्णमास्यां - পুৰ্ণিমাত, संक्रान्तौ - সংক্ৰান্তিত, च - আৰু, बहवः - বহুত, जनाः - মানুহ, स्नानार्थम् - গা-ধুবলৈ, अत्र - ইয়াত, (ইয়ালৈ), आगच्छन्ति - আহে। संगमे - সংগমত, स्नानं - স্নান (গা ধোৱা), महत् - মহত্ (যথেষ্ট), पुण्यकरं - পুণ্যকাৰী, भवति - হয়)। माघमासे -মাঘমাহত, अत्र -ইয়াত (ইয়ালৈ), लक्षाधिकाः - লক্ষাধিক, जनाः - মানুহ, आगच्छन्ति - আহে, मासपर्यन्तम् - এমাহপৰ্যন্ত, अत्र - ইয়াত, निवासं -নিবাস, कृत्वा -কৰি, ते -তেওঁলেক, कल्पवासं - কল্পবাস, कुर्वन्ति - কৰে, प्रतिदिनं  প্ৰতিদিনে, सायं काले - আবেলি সময়ত, कथायाः - কাহিনীৰ श्रवणं - শ্ৰৱণ, कृत्वा  - কৰি,  ते - তেওঁলোকে, आत्मानं - নিজকে, আত্মা, धन्यं - ধন্য, कुर्वन्ति - কৰে।

(सत्यजित् शइकीया।)

 

 

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী