Posts

Showing posts from November, 2019

सन्धिच्छेदा: सन्धिविच्छेदा: वा

सन्धिच्छेदा: यावज्जीवं = यावत् + जीवन तन्नरं  = तत् + नर् तस्मिन्नेव = तस्मिन् + एव निरगच्छत् = नि: + अगच्छत् निर्गतेsजीवत् = निर्गते +  अजीवत् नैव = न + एव वर्षान्ते = वर्षा + अन्ते विद्यैव = विद्या + एव ह्यकाले = ह्य: + काले भूपोsपहर्तुम् = भूप: + अपहर्तुम् प्रत्यवदन् = प्रति + अवदन् = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + = + =+ = + = + =+ = + = + =+ = + = + =+ = + = + = + =+ = + = + = + = + = + =+ = + = + = + =+

ৰঘুবংশ প্ৰথম সৰ্গ, (শ্লোক ৪১-৫০)

महाकवि कालिदास के मूल संस्कृत रघुवंश के प्रथम सर्ग से श्लोक ४१ से ५० तक का प्रो. सी. बी श्रीवास्तव "विदग्ध" कृत हिन्दी श्लोकशः पद्यानुवाद ... महाकवि कालिदास के मूल संस्कृत रघुवंश के प्रथम सर्ग से श्लोक ४१ से ५० तक का प्रो. सी. बी श्रीवास्तव "विदग्ध" कृत हिन्दी श्लोकशः पद्यानुवाद ..संस्कृत श्लोक सहित ... श्रेणीबन्धाद्वितन्विभ्दरस्तम्भां तोरणस्त्रजम् ं सारसै: कलनिहाZदै : ôचिदुन्नमिताननौ ।। पंक्ति बद्ध बिखरी हुई तोरण सी अभिराम सार के कल नाद सुन आनन उठा कलाम ।। 41।। पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिन: ! रजोभिस्तुरगोत्कीण्ौरस्पृष्टालकवेष्टनौ ।। अश्व खुरों की धूल से भरें अलक औं बाल लखत पवन प्रवाह से काम सिद्धि तत्काल ।। 42।। सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनि:Üवासानुकारिणम् ।। वीचि विताहित जलज सी सर में व्याप्त सुवास अपनी श्वासं सदृश मधुर पीकर शीतल वात ।। 43।। ग्रामेष्वात्मविसृष्टेषु यूपचिन्हेषु यज्वनाम् । अमोघा: प्रतिगृह्रन्तावध्र्यानुपदमाशिष: ।। यूप चिन्ह लख ग्राम में सकल मनोरथ जान अध्र्य सहज स्वीकार कर सबको आशिष मान ।।