रूपकम्


संस्कृतसाहित्ये दश रूपकाणि निरूपितानि सन्ति।

"नाटकं सप्रकरणं भाणः प्रहसनं डिमः।

व्यायोगसमवकरौ वीथ्यङ्केहामृगा इति।।"

- अङ्कः (रूपकम्)

- ईहामृगः  (रूपकम्)

डि - डिमः  (रूपकम्)

- नाटकम्  (रूपकम्)

- प्रकरणम्  (रूपकम्)

    - प्रहसनम्  (रूपकम्)

- भाणः   (रूपकम्)

 - वीथी   (रूपकम्)

     व्याययोगः   (रूपकम्)

 - समवकारः   (रूपकम्)

स्मृतिकौशलम् -  "अइ - डिन - पभवस्"। "अइ - डिन - पभवस्" इत्यस्मिन् रूपकस्य प्रत्येकस्य प्रकारस्य नामस्य प्रथमाक्षरं क्रमाणुसारेण वर्तते।

*संस्कृतसाहित्ये काव्यस्य भागद्वयं वर्तते। यथा - दृश्यकाव्यं श्रव्यकाव्यं च। अनयोः दृश्यकाव्यं द्रष्टुं तथा प्रदर्शनयोग्या भवति। श्रव्यकाव्यं तु केवलं श्रोतुं वा गीतुं शक्यते। रूपकमं दृश्य़काव्यम् इति।




Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam