हितं मनोहरि च वचः दूर्लभः (भाव सम्प्रसारणम्)

जगति अस्मिन् दृश्यते यत् मङ्गलकरम् अथच मनोहरं श्रुतिमधुरं वाक्यं न हि सुलभम्। हितकरं वाक्यं प्रायश्च एव अप्रियमं भवति तथा प्रियवाक्यम् आपात् मनोहारि सपदि परिणामे अमङ्गलं जनयति। अस्यां पृथिव्यां ये खलु मङ्गलाकाङ्क्षिणः ते अप्रियमपि सर्वदा सत्यम् उक्त्वा श्रुतुः हितम् इच्छन्ति। पक्षान्तरे सुयोगसन्धानिनः सर्वदा प्रशंसायुक्तम् आपातप्रियं वाक्यम् उक्त्वा श्रुतुः मनसि सामयिक आनन्दं जनयन्ति। पथ्यमप्रियम् अपथ्यमप्रियम् इत्येव विपरीतं फलं अस्मिन् संसारे। उच्यते च - 'अप्रियस्यापि पथ्यस्य वक्ता श्रोता च दुर्लभः इति'।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

"Kamala" by Vijay Tendulkar

Where The Mind is Without Fear , Class 6 , Bharati English Reader , SSVN , Assam