सूत्रभेद:

सुत्राणि कतिविधानि

पणिनीविरचितसूत्राणि षड्विधानि सन्ति।यथोच्यते-----

संज्ञा च परिभाषा च विधिर्नियं एव च।

अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি