पुराणस्य लक्षणम्

सर्गश्चप्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंश्यानुचरितं चेति पुराणं पञ्च लक्षणम्।

सर्ग: - अस्मिन् सृष्टिवर्णनं प्राप्यते।
प्रतिसर्ग: - अस्मिन् प्रलय: तथा पुन: सृष्टिवर्णनं प्राप्यते।
वंश: - अत्र देवतानां वंशावली प्राप्यते।
मन्वन्तर: - यत्र मनु तथा तस्य समय संघटित केचन  वृत्तान्तम् उपलभ्यते।
वंशानुचरितम्- यत्र सूर्यवंशी, चन्द्रवंशी नृपतिनां वर्णनं प्राप्यते।

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

DMIT Report কি?

ণত্ব বিধি আৰু ষত্ব বিধি