पुराणस्य लक्षणम्

सर्गश्चप्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंश्यानुचरितं चेति पुराणं पञ्च लक्षणम्।

सर्ग: - अस्मिन् सृष्टिवर्णनं प्राप्यते।
प्रतिसर्ग: - अस्मिन् प्रलय: तथा पुन: सृष्टिवर्णनं प्राप्यते।
वंश: - अत्र देवतानां वंशावली प्राप्यते।
मन्वन्तर: - यत्र मनु तथा तस्य समय संघटित केचन  वृत्तान्तम् उपलभ्यते।
वंशानुचरितम्- यत्र सूर्यवंशी, चन्द्रवंशी नृपतिनां वर्णनं प्राप्यते।

Comments

Popular posts from this blog

"Kamala" by Vijay Tendulkar

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি