किरातार्जूनीयम्

1. किरातार्जूनीयस्य लेखकः कः?
उत्तरम् -  भारवि
2. किरातार्जूनीयं महाकाव्ये कति सर्गाः सन्ति?
उत्तरम् - 18 सर्गाः सन्ति।
3. किरातार्जूनीयं महाकाव्ये कस्य कथा उपलभ्यते
उत्तरम् - किरातार्जूनीयं महाकाव्ये पाशुपात अस्त्रस्य वर्णणं प्राप्रयते।
4. किरातार्जूनीयं महाकाव्यस्य नायकः कः?
उत्तर - अर्जुनः।
5. भारवे माता-पित्रोः नाम किम्
उत्तरम् - भारवेः पितुः नाम श्रीधरः, मातुः नाम सुशीला च।
6. किरातार्जूनीयं महाकाव्यस्य प्रधानः रसः किम्?
उत्तरम् - वीरः रसः।
7. किरातार्जूनीयं महाकाव्ये गुप्तचरः कः?
उत्तरम् - वनेचरः
8. शब्दः कति विधाः? ते के?
उत्तरम् - त्रिविधाः।  ते यथा - अभिधाः, लक्ष्मणाः, व्यञ्जनाः।

Comments

Popular posts from this blog

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, দশম শ্ৰেণীৰ বাবে (সকলো প্ৰশ্নোত্তৰ) in pdf

ণত্ব বিধি আৰু ষত্ব বিধি

প্ৰাণীৰ পৰিপুষ্টি , সপ্তম শ্ৰেণী